A 898-11 Pāṇḍavagītā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 898/11
Title: Pāṇḍavagītā
Dimensions: 24 x 10.2 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1831
Acc No.: NAK 1/1529
Remarks:


Reel No. A 898-11 Inventory No. 52431

Title Pāṇḍavagītā

Subject Vedanta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete, missing

Size 24.0 x 10.2 cm

Folios 8

Lines per Folio 6

Foliation figures in the upper left-hand and lower right-hand margin on the verso under the marginal title: pāṃḍu and gītā

Scribe Vipraśrī Chatrapati

Date of Copying [VS] 1831

Place of Deposit NAK

Accession No. 1/1529

Manuscript Features

Available fols. 5r12r,

Excerpts

Beginning

–daityās

trailokyanāthena janārddanena ||

te te gatā viṣṇupureṇa (!) yātā

krodho pi deva(2)sya vareṇa tulyaḥ || 23 ||

|| kṛpācāryya uvāca ||

majjanmanaḥ phalam idaṃ madhukaiṭa(3)bhāre

matprārthanīya mad anugraha eṣa eva ||

tad bhṛtya bhṛtya paricāraka bhṛtya bhṛtyaḥ

(4) bhṛtyasya bhṛtya iti māṃ smara lokanātha || 24 (fol. 5r1–4)

End

sanatkumā(1)ra uvāc ||

yasya haste gadā cakraṃ garuḍo yasya vāhanaṃ ||

śaṃkhacakra ga(2)dā padma sa me viṣṇuḥ prasīdatu || 78 ||

idaṃ pavitram āyuṣyaṃ puṇyaṃ pāpa(3)praṇāśanaṃ ||

yaḥ paṭhet prātar utthāya vaiṣṇavastotram uttamaṃ || 79 ||

sarvapāpa(4)vinirmukto viṣṇusāyujyam āpnuyāt ||

dharmmārthakāmamokṣārthaṃ pāṇḍavai(5)ḥ parikīrttitaṃ || 80 || (fol. 11v6–12r5)

Colophon

iti śrīpāṇdavakṛtā pāṇdavagītā samāptaḥ (!) || || (6) sāla saṃvatsala (!) 1831 śrāvaṇavadi 9 likhitaṃ vipraśrī chatrapati (!) śubham || (fol. 12r5–6)

Microfilm Details

Reel No. A 898/11

Date of Filming 09-07-1984

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 01-02-2006

Bibliography